Rig-Veda 7.086.08

SaṃhitāSāša-PāṭhaLabels    Parse
a.     ayáṃ sú túbhyaṃ varuṇa svadhāvo      ayám sú túbhyam = varuṇa } svadhāvaḥ      M        ◡—   ◡   ——   ◡◡—   ◡——   (11)
b.     hṛdí stóma úpašritaš cid astu      hṛdí stómaḥ = úpašritaḥ } cit astu      M        ◡—   —◡   ◡—◡—   ◡   —◡   (11)
c.     šáṃ naḥ kṣéme šám u yóge no astu      šám naḥ kṣéme-_ = šám u+_ yóge-_ } naḥ astu      M        —   —   ——   ◡   ◡   ——   ◡   —◡   (11)
d.     yūyám pāta suastíbhiḥ sádā naḥ      yūyám pāta = svastíbhiḥ } sádā naḥ      MR        ——   —◡   ◡—◡—   ◡—   —   (11)

Labels:M: genre M   R: repeated line  
Aufrecht: ayáṃ sú túbhyaṃ varuṇa svadhāvo hṛdí stóma úpašritaš cid astu
šáṃ naḥ kṣéme šám u yóge no astu yūyám pāta svastíbhiḥ sádā naḥ
Pada-Pāṭha: ayam | su | tubhyam | varuṇa | svadhāvaḥ | hṛdi | stomaḥ | upa-sṛitaḥ | cit | astu | šam | naḥ | kṣeme | šam | oṃ iti | yoge | naḥ | astu | yūyam | pāta | svasti-bhiḥ | sadā | naḥ
Van Nooten & Holland (2nd ed.): ayáṃ sú túbhyaṃ varuṇa svadhāvo hṛdí stóma úpašritaš cid astu
šáṃ naḥ kṣéme šám u yóge no astu yūyám pāta s<u>astíbhiḥ sádā naḥ [buggy OCR; check source]
Griffith: O Lord, O Varuna, may this laudation come close to thed and lie within thy spirit.
May it be well with us in rest and labour. Preserve us ever-more, ye Gods, with blessings.
Geldner: Dieses Loblied soll dir fein, du eigenmächtiger Varuna, recht ans Herz gelegt sein. Glück werde uns im Frieden, Glück auf der Kriegsfahrt! Behütet ihr uns immerdar mit eurem Segen! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search